________________
कल्पसूत्र
सुबोधि०
॥२७९ ॥
चाउलोदगं तंदुलधावनजलं ३, तिलोदगं निस्त्वचिततिलधावनजलं ४, तुषोदकं व्रीह्यादिधावनजलं ५, यवोदकं यवधावनजलं ६, आयामकोऽवश्रावणं ७, सौवीरं कांजिकं ८, शुद्धविकटं उष्णोदकं ९, एषु चतुर्थभक्तिकस्य उत्स्खेदिमसंखेदि मतंदुलोदकाख्यानि त्रीणि पानकानि कल्पते, षष्ठभक्तिकस्य ति
अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पडिगाहित्तए, तंजहाआयामं, सोवीरं, सुद्धवियडं । वासावासं ० विकिट्ठभत्तियस्स भिक्खुस्स कप्पंति एगे उसिणवियडे पडिगाहित्तए, सेविय 'असित्थे, नोवियणं ससित्थे। वासावासं ० भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिण
लतुषयवोदकानि, अष्टमभक्तिकस्य आयामकसौवीरशुद्धविकटानि, ततः परं विकृष्टभक्तिकानां तु एकं उष्णोदकं कल्पते, तदप्यसिक्थं यतः प्रायेणाऽष्टमोद्धुं तपखिनः शरीरं देवोऽधितिष्ठति भत्तपडियाइ
नवमः
क्षणः
॥९॥
॥ २७९ ॥