SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२७९ ॥ चाउलोदगं तंदुलधावनजलं ३, तिलोदगं निस्त्वचिततिलधावनजलं ४, तुषोदकं व्रीह्यादिधावनजलं ५, यवोदकं यवधावनजलं ६, आयामकोऽवश्रावणं ७, सौवीरं कांजिकं ८, शुद्धविकटं उष्णोदकं ९, एषु चतुर्थभक्तिकस्य उत्स्खेदिमसंखेदि मतंदुलोदकाख्यानि त्रीणि पानकानि कल्पते, षष्ठभक्तिकस्य ति अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पडिगाहित्तए, तंजहाआयामं, सोवीरं, सुद्धवियडं । वासावासं ० विकिट्ठभत्तियस्स भिक्खुस्स कप्पंति एगे उसिणवियडे पडिगाहित्तए, सेविय 'असित्थे, नोवियणं ससित्थे। वासावासं ० भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिण लतुषयवोदकानि, अष्टमभक्तिकस्य आयामकसौवीरशुद्धविकटानि, ततः परं विकृष्टभक्तिकानां तु एकं उष्णोदकं कल्पते, तदप्यसिक्थं यतः प्रायेणाऽष्टमोद्धुं तपखिनः शरीरं देवोऽधितिष्ठति भत्तपडियाइ नवमः क्षणः ॥९॥ ॥ २७९ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy