________________
RESIRECARE
पियदसणंति वल्लभदर्शनं सुरूवंति शोभनरूपं दारकं प्रजनिष्यसीति ज्ञेयम् ॥ ९॥ सेविअणं दारए सोपि दारक एवंविधो भविष्यति, किंवि०? उम्मुक्कबालभावेत्ति त्यक्तबाल्यो जाताष्टवर्षः, पुनः किंवि०? विण्णायपरिणयमित्तेत्ति विज्ञानं परिणतमात्रं यस्य स तथा ततःक्रमाच्च किंवि०? जोवणगमणुप्पत्तेत्ति यौवनमनुप्राप्तः, पुनः किंवि०? रिउव्वेअजउव्वेअसामवेअअथव्वणवेअत्ति अत्र षष्ठीबहुवचनलोपात् ।
पियदसणं सुरूवं दारयं पयाहिसि ॥९॥ सेविय णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमणुप्पत्ते रिउवेअजउवेअसामवेअ
अथवणवेअ इतिहासपंचमाणं णिघंटुछट्ठाणं संगोवंगाणं सरहस्साणं ऋग्वेद १ यजुर्वेद २ सामवेद ३ अथर्वणवेदानां, कीदृशानां ? इतिहासपंचमाणंति इतिहासः पुराणं पंचमं येषां ते तथा तेषां, पुनः कीदृशानां ? निघंटुछट्टाणंति निघंटुर्नामसंग्रहः षष्ठो येषां ते तथा तेषां, पुनः कीदृशानां ? संगोवंगाणंति अंगोपांगसहितानां, तत्र अंगानि, शिक्षा १ कल्प २ व्याकरण
ROSA RURAISA