________________
कल्पमूत्र
सुबोधि०
॥२२॥
३ छंदो ४ ज्योति ५ निरुक्तयः । उपांगानि अंगार्थविस्तररूपाणि ।पुनः कीदृशानां ? सरहस्साणंति प्रथमः तात्पर्ययुक्तानां चउण्हंति ईदृशानां पूर्वोक्तानां चतुर्णां वेदानां सारएत्ति स्मारकः अन्येषां विस्मरणे है।
क्षण: ६ वारएत्ति वारकः अन्येषां अशुद्धपाठनिषेधात् धारएत्ति धारणसमर्थः, ईदृशोदारको भावी। पुनः किंवि०?
॥१॥ सडंगवी पूर्वोक्तानि षट् अंगानि वेत्ति विचारयतीति षडंगवित् , ज्ञानार्थत्वे तु पौनरुक्त्यं स्यात् , पुनः किंवि०? सहिततविसारएत्ति षष्टितंत्रं कापिलीयशास्त्रं तत्र विशारदः पंडितः, पुनः किंवि०? संखाणेत्ति
चउण्हं वेआणं सारए वारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे । गणितशास्त्रे, यथा “अर्द्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः। सार्हो हस्तो दृश्यते | यस्य तस्य, स्तंभस्याशु ब्रूहि मानं विचिंत्य ॥१॥” स्तंभोहस्ताः६। तथा “अमलकमलराशेख्यंशपंचांश-15 षष्ठे-त्रिनयनहरिसूर्या येन तुर्येण चार्या । गुरुपदमथ षड्भिः पूजितं शेषपञः, सकलकमलसंख्यां ब्रूहि । तस्यानुचिंत्य ॥१॥” कमलसंख्या १२०॥ क्वचित् सिक्खाणेत्ति पाठस्तत्र 'सिक्खाण'शब्देन आचारग्रंथः
॥२२॥