________________
कल्पमूत्रसुबोधि० ॥२१॥
क्षण:
9***USAHARASS OS
सार्द्धशतं मणे । मणैर्दशभिरेका च, धटिका कथिता बुधैः । २। धटीभिर्दशभिस्ताभि-रेको भारः प्रथमः प्रकीर्तितः” अत्र तेषां सार्द्धशतं मणे इति तेषां गद्याणानां इति वाच्यं नतु पलानां, पलानां सार्द्धश-२|| तेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युस्तदढे च एकोनचत्वारिंशन्मणा एतावच्च शरीरमानं न संभवति, गवाणानां सार्द्धशतेन मणकथने तु भारे चत्वारिंशत् सेरमानाः पादोना अष्ट मणाः 8
त ॥१॥ किंचिदधिका जायते, संभवति च तदर्धमानं पंचसेराधिकपादोनचतुर्मणप्रमाणं शरीरमिति, संभवति । |च गद्याणकानां सार्द्धशतस्यापि मणत्वं, क्वचिद्देशे किंचिदूनसेरत्रयस्यापि मणत्वव्यवहारात् । | माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं ससिसोमागार कंतं ___ तथा पमाणत्ति खांगुलेन अष्टोत्तरशतांगुल्लोच्च उत्तमपुरुषः, मध्यमहीनपुरुषौ च षण्णवतिचतुरशीत्यंगुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थकरस्तु द्वादशांगुलोष्णीषसद्भावेन विंशत्यधिकशतां-18 गुलोचो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वांगाणि शिरःप्रमुखाणि यत्र एवंविधं ॥२१॥ सुंदरं अंगं यस्य स तथा तम् । पुनः किंवि०? ससिसोमागारंति शशिवत् सौम्याकारं कंतंति कमनीयं है