________________
AMROSCALCUSEUROADCROSS
भवंति अनुमतानि दानं अनुज्ञातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारण-13 त्वान्न तु मुखं दृष्ट्वा तिलकं कुर्वतीति अनुमतानि अणुमतानि वा भवंति, तत्थ से इत्यादि-तत्र तेषु गृहेषु 'से' तस्य साधोः अदक्खुत्ति याच्यं वस्तु अदृष्ट्वा, इति वक्तुं न कल्पते, यथा हे आयुष्मन् ! इदं २ वा 8 वस्तु तव अस्ति ? इत्यदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः, से किमाहु भंते तत्कुतो भगवन् ! इति शिष्य
वइत्तए, अत्थि ते आउसो! इमं वा इमं वा, से किमाहु भंते! सड्डी गिही ।
गिण्हइ वा, तेणियंपि कुज्जा ॥१९॥ वासावासं निच्चभत्तियस्स भिक्खुस्स प्रश्ने गुरुराह, यतस्तथाविधः सड्डित्ति श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति
तदा स श्रद्धातिशयेन तेणियंपि चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्ट्वापि याचने न दोषः ॥ १९॥ है वासावासं इत्यादितः अवंजणजाएण वा इति यावत् , तत्र निच्चभत्तियस्स भिक्खुस्स नित्यं एकाशनिनः २
साधोः एगं गोअरकालंति एकस्मिन् गोचरचर्याकाले गाहावइकुलं गाथापतिर्थहस्थस्तस्य कुलं गृहं
कल्प.४७