________________
कल्पसूत्र
नवमः
सुबोधि०
क्षणः
॥२७६।।
॥९
॥
CARALASARAM
ग्लानार्थं याचितं मंडल्यां नानेयमित्यर्थः ॥ १८ ॥ वासावासं इत्यादितः कुज्जा इति यावत् , तत्र है। अत्थिणं अस्त्येतत् ‘णं' इति प्राग्वत् थेराणंति स्थविराणां तहप्पगाराइंति तथा प्रकाराणि अजुगुप्सितानि कुलानि गृहाणि, किं विशिष्टानि ? कडाइंति तैरन्यैर्वा श्रावकीकृतानि पत्तियाइंति प्रीतिकराणि
हित्तए, नो से कप्पइ गिलाणणीसाए पडिगाहित्तए ॥ १८॥ वासावासं० अत्थि णं थेराणं तहप्पगाराइं कुलाई कडाई, पत्तियाई, थिज्जाइं, वेसासि
याई, सम्मयाइं, बहुमयाई,अणुमयाई, भवंति। तत्थ से नो कप्पइ अदक्खु थिजाइंति प्रीतौ दाने वा स्थैर्यवंति वेसासियाइंति निश्चितं अत्र लप्स्येऽहमिति विश्वासो येषु तानि । वैश्वासिकानि सम्मयाइंति येषां यतिप्रवेशः संमतो भवति तानि सम्मतानि बहुमयाइंति बहवोऽपि साधवः सम्मता येषां,अथवा बहूनां गृहमनुष्याणांसाधवः सम्मता येषु तानि बहुमतानि अणुमयाइं|
MAAAAAAAAAAAG
॥२७६॥