SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ जातं ततश्च होउ अलाहि तत्र 'होउत्ति' भवतु इति पदंसाधुप्रसिद्ध इच्छमितिशब्दस्यार्थे 'अलाहित्ति सृतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वत्तवं सिआ वक्तव्यं स्यात् , ततो गृही ब्रूते से किमाहु भंते अथ | किमाहुर्भदंताः? कुतो भवंतः सृतमितिब्रुवते ? इत्यर्थः, ततः साधुराह एवइएणं अट्ठो गिलाणस्स में |ग्लानस्य एतावता एव अर्थोऽस्तीति, ततः सिया इति स्यात् कदाचित् णं इति वाक्यालंकृतौ एवं वयंत । भंते !, एवइएणं अट्रो गिलाणस्स, सिया णं एवं वयंतं परो वइजा,पडिगा हेहि अज्जो ! पच्छा तुम भोक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाएवं वदंतं साधु परो गृहस्थः वइज्जा वदेत् , यत् अजो हे आर्य ! साधो ! पडिगाहेहि प्रतिगृहाण पच्छा पश्चात् ग्लानभोजनानंतरं यदधिकं तत्त्वं भोक्ष्यसे भुंजीथाः पक्वान्नादिकं, पास्यसि पिबेः क्षीरादिकं, कचित् 'पाहिसि' इतिस्थाने 'दाहिसि' इति दृश्यते, तदा तु स्वयं भुंजीथाः अन्येभ्यो वा दद्या इति व्याख्येयं, एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुं, न पुनर्लाननिश्रया गाात् वयं ग्रहीतुं,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy