SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र नवमः सुबोधि० ॥२७५॥ 69649***8649540540SIASA गुरुर्वदेत् अटो ग्लानस्य अर्थो वर्त्तते से अपुच्छेयवो ततः स ग्लानः प्रष्टव्यः केवइएणं अट्ठो कियता | विकृतिजातेन क्षीरादिना तवार्थः ? तेन ग्लानेन खप्रमाणे उक्ते स वैयावृत्त्यकरो गुरोरग्रे समागत्य ।। ब्रूयात् , एवइएणं अट्ठो गिलाणस्स एतावताऽर्थो ग्लानस्य, ततो गुरुराह जं से पमाणं वयइ यत्स ग्लानः __ अटो,से अ पुच्छेयवो केवइएणं अट्ठो ?,से य वइज्जा एवइएणं अट्ठो गिला णस्स,जं से पमाणं वयइ से पमाणओ चित्तवे,से अविण्णवेज्जा से अविण्ण वेमाणे लभेजा से अपमाणपत्ते होउ'अलाहि' इय वत्तवं सिआ,से किमाहु? प्रमाणं वदति तत् प्रमाणेन 'से' इति तद्विकृतिजातं ग्राह्यं त्वया ततः से अविण्णविजा स च वैया-18 वृत्त्यकरादिर्विज्ञापयेत् , कोऽर्थः ? गृहस्थपार्थात् याचेत, विज्ञप्तिधातुरत्र याच्ञायां सेअ स वैयावृत्त्य-18॥२७॥ करः विण्णवेमाणे याचमानो लभेत तद्वस्तु क्षीरादि से अ पमाणपत्तेअथ च तद्वस्तु प्रमाणप्राप्तं पर्याप्तं । SAIRAARSRISAISANSAM
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy