________________
नवमः
॥२७४॥
कल्पसूत्र. श्चेत्युक्तं भवति, तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥१४॥ १५॥ १६॥ वासावासं इत्यादितः सुबोधि. मंसं इति पर्यंतं, तत्र हट्ठाणंति हृष्टानां तारुण्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीहैराश्च भवंति, अत उक्तं आरोग्गाणं बलिअसरीराणंति अरोगानां बलिकशरीराणां ईदृशानां साधूनां
दावित्तए॥१५॥वासावासंदावे भंते पडिगाहेहि भंते,एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि॥१६॥ वासावासंनो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलियसरीराणं इमाओ नवरसविगईओ अभि
क्खणं अभिक्खणं आहारित्तए,तंजहा-खीरं१,दहिं २,नवणीअं३,सप्पि४, इमा नव रसप्रधाना विकृतयोऽभीक्ष्णं वारं वारं आहारयितुं न कल्पते, अभीक्ष्णग्रहणात्कारणे कल्प-15 तेऽपि, नव ग्रहणात्कदाचित्पक्वान्नं गृह्यतेऽपि । तत्र विकृतयो द्वेधा, सांचयिका असांचयिकाश्च, तत्रा-8॥२७४॥ सांचयिका या बहुकालं रक्षितुमशक्या, दुग्धदधिपक्वान्नाख्या, ग्लानत्वे गुरुबालाद्युपग्रहार्थं श्राद्धाय-15
***ARASPASARASOS