________________
SASAASAASAASAASAASAASAS
पोपरि, नाभेरुपरि जलसद्भावे?॥ १३ ॥ वासावासं इत्यादितः पडिगाहित्तए इतिपर्यंतस्य सूत्रत्रयस्य
शब्दार्थः सुगमो भावार्थस्त्वयं, चतुर्मासीस्थितानां अत्थेगइयाणंति अस्ति एतत् यत् एकेषां साधूनां : हूँ गुरुभिरेवं वुत्तपुव्वं भवइ पूर्व उक्तं भवति यत् भंते हे भदंत ! कल्याणिन् ! शिष्य ! दावे त्वं ग्लानाय
सवओ समंता० ॥ १३ ॥ वासावासं पजोसवियाणं अत्थेगइयाणं एवं वृत्तपुवं भवइ, दावे भंते, एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥ १४ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं
वृत्तपुत्वं भवति, पडिगाहेहि भंते, एवं से कप्पइ पडिगाहित्तए,नो से कप्पइ अशनादिकं दद्यास्तदा दातुं कल्पते, न तु स्वयं प्रतिग्रहीतुं, यदि चैवमुक्तं भवति, यत्त्वं स्वयं प्रतिगृ-15 हीया ग्लानाय अन्यो दास्यति, तदा स्वयं प्रतिग्रहीतुं कल्पते न तु दातुं, यदि च दद्याः प्रतिगृह्णीया