________________
कल्पसूत्र
बोधि
॥२७३॥
विक्रोशवाहिनी तादृशी नदी लंघयितुं कल्प्या स्तोकजलत्वात् , यतः जत्थ चक्किया यत्र एवं कर्तुं श
यात्किं तदित्याह, सिया यदि एगं पायं इत्यादि-एकं पादं जलांतः प्रक्षिप्य द्वितीयं च जलादुपरि उत्पाट्य एवं चक्किया एवं गंतुं शक्नुयात् तदा तां उत्तीर्य परतो भिक्षाचर्या कल्पते ॥१२॥ यत्र च एवं कर्तुं न शक्नुयाजलं विलोड्य गमनं स्यात्तत्र गंतुं न कल्पते, यतो जंघार्द्धं यावदुदकं दकसंघट्टो, नाभि
जत्थ चक्किया सिआ एगं पायं जले किच्चा एगं पायं थले किच्चा एवं चक्किआ एवण्हं कप्पइ सवओ समंता सक्कोसं जोअणं भिक्खायरियाए
गंतुं पडिणियत्तए ॥ १२ ॥ एवं च नो चक्किया एवं से नो कप्पइ यावल्लेपो, नाभेरुपरि लेपोपरि, तत्र शेषकाले मासे मासे त्रिभिर्दकसंघट्टैः क्षेत्रं नोपहन्यते, तत्र गंतुं
कल्पते इति भावः । वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसंघट्टे सति क्षेत्रं उप६ हन्यते एव, लेपस्तु एकोऽपि क्षेत्रं उपहंति, नाभिं यावज्जलसद्भावे तु गंतुं न कल्पते एव, किंपुनर्ले-18
SARISAIRAUSAICARA SAI
॥२७३॥