________________
-तत्र गमनासंभवात्, अटवीजलादिना व्याघाते तु त्रिदिक्को द्विदिक्क एकदिक्को वा अवग्रहो भाव्यः ॥ ९ ॥ | वासावासं इत्यादितः गंतुं पडिणिअत्तए इतिपर्यंतं, वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां कल्पते निग्रंथानां निर्ग्रन्थीनां वा सर्वतश्चतसृषु दिक्षु समंतात् विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गंतुं वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सक्को जोअणं भिक्खायरियाए गंतुं पडिणियत्त ॥ १० ॥ जत्थ नई निचोयगा निच्चसंदणा, नो से कप्पइ सबओ समंता सक्कोसं जोअणं भिक्खायरियाए गंतुं पडिणियत्तए ॥ ११ ॥ एरावई कुणालाए प्रतिनिवर्त्तितुम् ॥ १० ॥ जत्थ नई इत्यादितः नियत्तए इति पर्यंतं, तत्र यत्र नदी निच्चोयगा नित्योदका नित्यं प्रचुरजला निच्चसंदणत्ति नित्यस्यंदना नित्यश्रवणशीला सततवाहिनीत्यर्थः ( शेषं पूर्ववत् ) ॥११॥ एरावई इत्यादितः नियत्तए इतियावत्सूत्रद्वयी, तत्र यथा ऐरावती नाम्नी नदी कुणालायां पुर्यां सदा