SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२७२॥ भावस्थापना, क्रोधादीनां विवेक इर्यादिसमितिषु चोपयोग इति (४) ॥८॥ वासावासं इत्यादितः उग्गहे इति पर्यंतं, तत्र वासावासंति वर्षावासं चतुर्मासकं पज्जोसवियाणंति पर्युषितानां स्थितानां निर्ग्रथानां निग्रंथीनां वा सर्वतश्चतसृषु दिक्षु समंतात् विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य अहालंदमवि अथेत्यव्ययं, लंदशब्देन काल उच्यते, तत्र यावता कालेनोदकार्द्रः करः शुष्यति तावान् कालो जघन्यं लंद, वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सबओ समंता सक्कोसं जोअणं उग्गहं ओगिण्हित्ता णं चिट्ठिउं अहालंदमवि उग्गहे ॥ ९ ॥ पंच अहोरात्रा उत्कृष्टं लंदं, तन्मध्ये मध्यमं लंदं, लंदमपिकालं यावत् स्तोककालमपिअवग्रहेस्थातुं कल्पते, न तु अवग्रहाद्दहिः, अपिशब्दात् अलंदमपि बहुकालमपि यावत्षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु अवग्रहाद्दहिः, गजेंद्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात्सार्द्धक्रोशद्वयगमनागमने पंचक्रोशावग्रहः, यत्तु विदिक्षु इत्युक्तं, तद्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशां एकप्रदेशात्मकत्वेन नवमः क्षणः ॥ ९ ॥ ॥२७२ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy