________________
नवमः
कल्पसूत्रसुबोधि
क्षण:
॥२६९॥
व्रतस्थविरत्वेन वर्तमानाः ॥३।४।५।६।७ ॥ जहाणं इत्यादितः उवायणावित्तए इतिपर्यंतं, तत्र
॥५॥जहा णं थेरा वासाणं जाव पजोसविंति, तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति तेवि णं वासाणं जाव पजोसविंति ॥६॥ जहा णं जे इमे अजत्ताए समणा णिग्गंथा वासाणं सवीसइराए मासे वइक्कंते वासावासं पजोसविंति, तहा णं अम्हंपि आयरिया उवज्झाया वासाणं जाव पज्जोसविंति ॥७॥ जहा णं अम्हं आयरिया उवज्झाया जाव पजोसविंति, तहा णं अम्हेवि वासाणं सवीसइराए मासे वइकंते वासावासं पज्जोसवेमो।
अंतरावि य से कप्पइ, नो से कप्पइ तं रयणिं उवायणावित्तए ॥ ८॥ अंतरावियत्ति अयंगपि च कल्पते, परं च न कल्पते तां रात्रिं भाद्रशुक्लपंचमीरात्रि उवायणावित्तए
॥२६९॥