SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ | से तेणट्टेणं एवं बुच्चइ तेनार्थेन तेन कारणेन हे शिष्याः ! एवमुच्यते, वर्षाणां विंशतिरात्रियुक्ते मासेऽतिक्रां पर्युषणामकार्षीत्, यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः ॥ २ ॥ जहाणं इत्यादितः समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ ॥२॥ जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ, तहा णं गणहरावि वासाणं सवी सइराए मासे वइक्कते वासावासं पज्जोसवेंति ॥ ३ ॥ जहा णं गणहरा वासाणं जाव पज्जोसविंति, तहा णं गणहरसीसावि वासाणं जाव पजोसविंति ॥ ४ ॥ जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति तहा णं थेरावि वासाणं जाव पज्जोसविंति पज्जोसविंति इतिपर्यंता पंचसूत्री सुगमा, नवरं - पष्ठसूत्रे अज्जत्तापत्ति अद्यकालीना आर्यतया वा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy