________________
कल्पसूत्रसुबोधि० ॥२६८॥
शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह ॥१॥ जओणं इत्यादितः पज्जोसवेइ इति यावत् , तत्र यतः प्रायेण अगारिणां गृहस्थानां अगाराणि गृहाणि कडियाइंति कटयुक्तानि उकंपियाइंति धवलितानि छन्नाइं तृणादिभिः आच्छादितानि लित्ताइं छगणादिभिः लिप्तानि गुत्ताई वृत्तिकरणादिभिः गुप्तानि घटाइं विषमभूमिभंजनात् घृष्टानि मट्ठाई पाषाण खंडेन घृष्ट्वा सुकुमालीकृतानि संपधूमियाइं|
जओणं पाएणं अगारीणं अगाराई कडियाइं उक्कंपियाई छन्नाई लित्ताई | गुत्ताइं घटाई मट्ठाई संपधुमियाइं खाओदगाइं खायनिद्धमणाई अप्पणो
अट्ठाए कडाइं परिभुत्ताइं परिणामियाइं भवंति, से तेणटेणं एवं बुच्चइ, सौगंध्यार्थ धूपैर्वासितानि खाओदगाइं कृतप्रणालीरूपजलमार्गाणि खायनिद्धमणाई सज्जितखालानि 8 एवं विधानि अप्पणोअटाएत्ति आत्मार्थ कडाइं गृहस्थैः कृतानि परिकर्मितानि परिभुत्ताइं परिभुक्तानि व्यापारितानि परिणामियाई भवंति परिणामितानि अचित्तीकृतानि ईदृशानि यतो गृहाणि भवंति |
SAMADAMASCAMCALCANORAK
॥२६८॥