SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥२६८॥ शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह ॥१॥ जओणं इत्यादितः पज्जोसवेइ इति यावत् , तत्र यतः प्रायेण अगारिणां गृहस्थानां अगाराणि गृहाणि कडियाइंति कटयुक्तानि उकंपियाइंति धवलितानि छन्नाइं तृणादिभिः आच्छादितानि लित्ताइं छगणादिभिः लिप्तानि गुत्ताई वृत्तिकरणादिभिः गुप्तानि घटाइं विषमभूमिभंजनात् घृष्टानि मट्ठाई पाषाण खंडेन घृष्ट्वा सुकुमालीकृतानि संपधूमियाइं| जओणं पाएणं अगारीणं अगाराई कडियाइं उक्कंपियाई छन्नाई लित्ताई | गुत्ताइं घटाई मट्ठाई संपधुमियाइं खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताइं परिणामियाइं भवंति, से तेणटेणं एवं बुच्चइ, सौगंध्यार्थ धूपैर्वासितानि खाओदगाइं कृतप्रणालीरूपजलमार्गाणि खायनिद्धमणाई सज्जितखालानि 8 एवं विधानि अप्पणोअटाएत्ति आत्मार्थ कडाइं गृहस्थैः कृतानि परिकर्मितानि परिभुत्ताइं परिभुक्तानि व्यापारितानि परिणामियाई भवंति परिणामितानि अचित्तीकृतानि ईदृशानि यतो गृहाणि भवंति | SAMADAMASCAMCALCANORAK ॥२६८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy