________________
॥ अथ नवमः क्षणः ॥
अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह । तेणंकालेणं इत्यादितः वासावासं पज्जोसवेइ इतिपर्यंतं, तत्र आषाढचतुर्मासकदिनादारभ्य विंशतिरात्रिसहिते मासे व्यति
ते काणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ, से केणट्टेणं भंते ! एवं बुच्चइ ? समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ ॥ १ ॥
क्रांते भगवान् पज्जोसवेइ पर्युषणामकार्षीत् सेकेणट्टेणं इत्यादि - तत्केन अर्थेन केन कारणेन ? इति