SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमः क्षणः ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह । तेणंकालेणं इत्यादितः वासावासं पज्जोसवेइ इतिपर्यंतं, तत्र आषाढचतुर्मासकदिनादारभ्य विंशतिरात्रिसहिते मासे व्यति ते काणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ, से केणट्टेणं भंते ! एवं बुच्चइ ? समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेइ ॥ १ ॥ क्रांते भगवान् पज्जोसवेइ पर्युषणामकार्षीत् सेकेणट्टेणं इत्यादि - तत्केन अर्थेन केन कारणेन ? इति
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy