SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ वंदामि फग्गुमित्तं इत्यादि गाथाचतुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पद्यैः संगृहीत इति न पुनरुक्तशंका, वंदामि फग्गुमित्तं, च गोयमं धणगिरिं च वासिटुं । कुच्छं सिवभूइं पि .. य, कोसिअदुजंतकण्हे य॥१॥ तं वंदिऊण सिरसा, भदं वंदामि कासवं गुत्तं । नक्खं कासवगुत्तं, रक्खंपि य कासवं वंदे ॥२॥ वंदामि अन्जनागं, च गोयमं जेहिलं च वासिटुं । विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ॥३॥गोयमगुत्तकुमारं, संपलियं तहय भद्दयं वंदे । थेरं च अज्जवुड्ढे, गोयमगुत्तं नमसामि॥४॥तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्न। थेरं च संघवालिय, गोयमगुत्तं पणिवयामि ॥५॥ वंदामि अजहत्थि, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स॥६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy