SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० ॥२६६॥ गिम्हाणंति ग्रीष्मस्य प्रथममासे चैत्रे कालगयंति दिवं गतं सुद्धस्सत्ति शुक्लपक्षे॥६॥ वरमुत्तमंति वरा | वंदामि अज्जधम्मं, च सुवयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थिं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, धम्मपि अ कासवं वंदे ॥ ८॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अजजंबु, गोअमगुत्तं नमसामि॥९॥ मिउमदवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । थेरं च नंदिअंपि य, कासवगुत्तं पणिवयामि ॥१०॥ तत्तो अ थिरचरित्तं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११॥ तत्तो अणुओ गधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं |श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसंगतिकः कश्चित् ॥ ॥२६६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy