________________
कल्पमूत्र
सुबोधि०
॥२६६॥
गिम्हाणंति ग्रीष्मस्य प्रथममासे चैत्रे कालगयंति दिवं गतं सुद्धस्सत्ति शुक्लपक्षे॥६॥ वरमुत्तमंति वरा |
वंदामि अज्जधम्मं, च सुवयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थिं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, धम्मपि अ कासवं वंदे ॥ ८॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अजजंबु, गोअमगुत्तं नमसामि॥९॥ मिउमदवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । थेरं च नंदिअंपि य, कासवगुत्तं पणिवयामि ॥१०॥ तत्तो अ थिरचरित्तं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११॥ तत्तो अणुओ
गधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं |श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसंगतिकः कश्चित् ॥
॥२६६॥