SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ याति, ततोऽहो ! एतस्य तपःशक्तिः ! जैनेषु न कोऽपि प्रभावीति श्रुत्वा श्राद्धैः श्रीवज्रखामिमातुलाः | आर्यसमितसूरय आहूतास्तेरूचे, स्तोकमिदं पादलेपशक्तिरिति, श्राद्धैस्ते खगृहे पादपादुकाधावनपुरः अजपउमासाहा निग्गया।थेरेहितोणं अजरहेहिंतो इत्थणं अजजयंती साहा निग्गया।थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अन्जपूसगिरी थेरे अंतेवासी कोसियगुत्ते॥२॥ थेरस्स णं अजपूसगिरिस्स कोसियगुत्तस्स अजफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते॥३॥थेरस्सणं अजफग्गुमित्तस्स गोयमस गुत्तस्स अजधणगिरी थेरे अंतेवासी वासिद्धसगोत्ते॥४॥थेरस्सणं अन्जसरं भोजितास्ततस्तैः सहैव श्राद्धा नदीतटमगुः, स च तापसो धार्कामालंब्य नद्यां प्रविशन्नेव ब्रुडितुं लग्नस्ततस्तेषां अपभ्राजना, इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकबोधनाय योगचूर्णं क्षिप्त्वा ERRORRA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy