SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥२६३॥ RASARANG रीनाम्या लक्षमूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत् , प्रभाते पोतैः प्रचुर-18 धान्यागमनात्संजाते सुभिक्षे जिनदत्तः सभार्यो नागेंद्र १ चंद्र २ निर्वृति ३ विद्याधरा ४ ख्यसुतपरिवृतो दीक्षां जग्राह, ततस्तेभ्यः स्वखनाम्ना चतस्रः शाखाः प्रवृत्ताः ॥ बंभदीविया साहा निग्गया। थेरेहिंतो णं अज्जवयरेहिंतो गोयमसगुत्तेहिंतो इत्थणं अज्जवयरी साहा निग्गया।थेरस्स णं अजवयरस्स गोयमसगोत्तस्स इमे तिण्णि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अजवइरसेणिए, थेरे अजपउमे, थेरे अज्जरहे।थेरेहिंतोणं अजवइरसेणिएहितो इत्थणं अजनाइली साहा निग्गया। थेरेहिंतो णं अजपउमेहिंतो इत्थणं बभदीविया साहा निग्गया इति, आभीरदेशेऽचलपुरासन्ने कन्नाबेन्नानद्योर्मध्ये ब्रह्मद्वीपे पंचशती : तापसानां बभूव, तेष्वेकः पादलेपेन भूमाविव जलोपरि गच्छन् जलालिप्तपादो बेन्नामुत्तीर्य पारणार्थं ॥२६३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy