________________
SERICAN CAUSARUSHASAHA
नीतवान् , तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषेधः कृतः, [अत्राऽपिकिरणावलीदीपिकयोर्बोद्धरा-18 क्षेति प्रयोगो लिखितश्चिंत्यः !] तदनु पर्युषणायां श्राद्धैर्विज्ञप्तो व्योमविद्यया माहेश्वरीपुर्यां पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवदद्रौ श्रीदेवीगृहे गतस्ततश्च श्रिया दत्तं महापद्मं हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जंभकामरविकुर्वितविमानस्थः समहोत्सवमागत्य जि
नशासनं प्राभावयत्, राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवत्रखामी कफोद्रेके भोजनादनु भक्षदणाय कर्णे स्थापितायाः अ॒व्याः प्रतिक्रमणवेलायां पाते प्रमादेन खमृत्युं आसन्नं विचिंत्य द्वादशव-13
र्षीयदुर्भिक्षप्रवेशे खशिष्यं श्रीवज्रसेनाभिधं-“लक्षमूल्यौदनाद्भिक्षा, यत्राहि त्वमवाप्नुयाः । सुभिक्ष-18 |मवबुद्ध्येथा-स्तदुत्तरदिनोषसि ॥ १॥ इत्युक्त्वा अन्यत्र व्यहारयत् , खयं च वसमीपस्थसाधुभिः । सह रथावर्तगिरौ गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्वं च व्युच्छिन्नं, [ यत्तु । किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं तच्चित्यं ! तंदुलवैचारिकवृत्तिदीपालिकाकल्पादौ चतुष्कव्युच्छेदस्यैवोक्तत्वात् , तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पत्या ईश्व-18|