SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र. 18|मये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुद्वेगाय सततं रुदन्नेवास्ते, ततो मात्रा षण्मासवया 8] अष्टमः मुबोधित एव धनगिरेरर्पितस्तेन च गुरोः करे दत्तो महाभारत्वादत्तवज्रनामा पालनस्थ एवैकादशांगानि अध्यैष्ट, हूँ ततस्त्रिवार्षिकः सन्मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोऽपि धनगिरिणाऽर्पित है ॥२६२॥ रजोहरणमग्रहीत्ततो माताऽपि प्रवव्राज, ततोऽष्टवर्षांते एकदा तस्य पूर्वभववयस्यैर्जुभकैरुज्जयनीमार्गे| वृष्टिनिवृत्तौ कूष्मांडभिक्षायां दीयमानायां अनिमिषत्वाद्देवपिंडोऽयमऽकल्प्य इति तदग्रहणे तुष्टै(क्रि-18 I थेरे अरिहदिण्णे । थेरेहितो णं अन्जसमिएहिंतो गोयमसगोत्तेहिंतो इत्थणं यलब्धिर्दत्ता, तथैव द्वितीयवेलायां घृतपूराग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना है। दीयमानां बहुधनकोटिसनाथां साध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीति कृताभिग्रहां रुक्मिणी-1 नामकन्यां प्रतिबोध्य दीक्षयामास, अत्र कविः “मोहाब्धिश्शुलुकी चक्रे, येन बालेन लीलया । स्त्रीनदी-IN स्नेहपूरस्तं, वज्रर्षि प्लावयेत्कथम् ? ॥१॥” यश्चैकदा दुर्भिक्षे संघं पटे संस्थाप्य ससुभिक्षां पुरिकापुरी FLASHLOCAL ॥२६२॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy