SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ | पागतः । तं पृच्छत शुभं धर्म, समाचरत शुद्धितः॥४॥ यथा चक्री नरेंद्राणां, धानुष्काणां धनंजयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ५॥” ततस्ते तथा कृतवंतः । थेरेअज्जवइरे इति, थेरेहिंतो णं अजसेणिएहिंतो इत्थणं अजसेणिया साहा निग्गया । थेरेहितो णं अन्जतावसेहिंतो इत्थणं अज्जतावसी साहा णिग्गया । थेरेहिंतो णं अन्जकुबेरेहिंतो इत्थणं अज्जकुबेरी साहा निग्गया।थेरेहिंतोणं अज्जइसिवालिएहिंतो इत्थणं अजइसिवालिया साहा निग्गया। थेरस्सणं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे धणगिरी, थेरे अज्जवइरे, थेरे अन्जसमिए, तुंबवनग्रामे सुनंदाभिधानां भार्यां साधानां मुक्त्वा धनगिरिणा दीक्षा गृहीता, सुनंदासुतस्तु खजन्मस ORARGAROSSAURASHUSHI
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy