SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ अष्टमः कल्पसूत्रसुबोधि० ॥२६॥ क्षणः ॥८ ॥ श्राद्धकरार्पितवासक्षेपे अंबिकाधिष्ठितः स छागो वभाण, "हनिष्यथ नु मां हुत्यै, बनीताऽऽयात मा है। हत । युष्मद्वन्निर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः॥१॥ यत्कृतं रक्षसां दंगे, कुपितेन हनूमता। गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अजसंतिसेणिए माढरसगोत्ते, थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते।थेरे हिंतो णं अजसंतिसेणिएहिंतो माढरसगोत्तेहिंतो इत्थणं उच्चनागरी साहा निग्गया। थेरस्सणं अजसंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-(१०००) थेरे अजसेणिए, थेरे अन्जतावसे, थेरे अन्जकुबेर, थेरे अजइसिपालिए । तत्करोम्येव खस्थो वः, कृपा चेन्नांतरा भवेत् ॥२॥” इत्यादि, “कस्त्वं ? प्रकटयात्मानं, तेनोक्तं पा-181 वकोऽस्म्यहम् । ममैनं वाहनं कस्मा-जिघांसथ पशुं वृथा ?॥३॥इहाऽस्ति श्रीप्रियग्रंथः, सूरीन्द्रः समु-15 ॥२६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy