SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र - सुबोध० ॥२६४॥ ऊचुर्बेन्ने ! परं पारं यास्याम इत्युक्ते कूले मिलिते, बभूव बह्वाश्चर्यं ! ततः सूरयस्तापसाश्रमे गत्वा तान्प्रतिबोध्य प्रात्राजयन्, ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता, तत्र च "महागिरिः १ सुहस्ती च २, धणगिरिस्स वासिसगोत्तस्स अज सिवभूई थेरे अंतेवासी कुच्छसगोत् ॥ ५ ॥ थेरस्स णं अज्जसिवभूइस्स कुच्छसगोत्तस्स अजभद्दे थेरे अंतेवासी कासवत् ॥ ६ ॥ थेरस्स णं अजभद्दस्स कासवगुत्तस्स अजनक्खत्ते थेरे अंतेवासी कासवगत्ते ॥७॥ थेरस्स णं अञ्जनक्खत्तस्स कासवगुत्तस्स अजरक्खे थेरे अंतेवासी कासवगुत्ते ॥८॥ थेरस्स णं अज्ञ्जरक्खस्स कासवगुत्तस्स सूरिः श्रीगुणसुंदरः ३ । श्यामार्यः ४ स्कंदिलाचार्यो ५, रेवतीमित्रसूरिराट् ६ ॥ १ ॥ श्रीधर्मो ७ भद्रगुप्तश्च ८, श्रीगुप्तो ९ वज्रसूरिराट् १० | युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ ३ ॥ थेरे अ अज्जरक्खे अष्टमः क्षणः ॥ ८ ॥ ॥२६४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy