SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्रसुबोधि० ॥२५८॥ KCARRORSCORAKA न चक्रे, ततो गुरुभिः षण्मासी यावद्राजसभायां वादमासूत्र्य प्रांते कुत्रिकापणान्नोजीवे याचिते । तस्याप्राप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (१४४) निर्लोठितः कथमपि खाग्रहमत्यजन् गुरुभिः क्रुधा है। थेरे अजरोहणे १, भद्दजसे २ मेहगणीअ३ कामिड्डी ४॥सुट्टिअ५सुप्पडिबुद्धे६,रक्खिय ७ तह रोहगुत्तेय ८॥१॥इसिगुत्ते ९सिरिगुत्ते १०,गणी य बंभे ११ गणीय तह सोमे १२॥ दस दो अ गणहरा खलु, एए सीसा सुहथिस्स॥२॥थेरेहिं तोणं अज्जरोहणेहिंतो कासवगुत्तेहिंतोतत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाइं, एवमाहिजंति, से किं तं साहाओ, साहाओ एवमाहिजंति, तंजहाखेलमात्रभस्मप्रक्षेपेण शिरोगुंडनपूर्वं स संघबाह्यश्चक्रे, ततः षष्ठो निह्नवस्त्रैराशिकः, क्रमेण वैशेषिक ॥२५८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy