________________
कल्पमूत्रसुबोधि०
॥२५८॥
KCARRORSCORAKA
न चक्रे, ततो गुरुभिः षण्मासी यावद्राजसभायां वादमासूत्र्य प्रांते कुत्रिकापणान्नोजीवे याचिते । तस्याप्राप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (१४४) निर्लोठितः कथमपि खाग्रहमत्यजन् गुरुभिः क्रुधा है।
थेरे अजरोहणे १, भद्दजसे २ मेहगणीअ३ कामिड्डी ४॥सुट्टिअ५सुप्पडिबुद्धे६,रक्खिय ७ तह रोहगुत्तेय ८॥१॥इसिगुत्ते ९सिरिगुत्ते १०,गणी य बंभे ११ गणीय तह सोमे १२॥ दस दो अ गणहरा खलु, एए सीसा सुहथिस्स॥२॥थेरेहिं तोणं अज्जरोहणेहिंतो कासवगुत्तेहिंतोतत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाइं,
एवमाहिजंति, से किं तं साहाओ, साहाओ एवमाहिजंति, तंजहाखेलमात्रभस्मप्रक्षेपेण शिरोगुंडनपूर्वं स संघबाह्यश्चक्रे, ततः षष्ठो निह्नवस्त्रैराशिकः, क्रमेण वैशेषिक
॥२५८॥