SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ कल्प. ४४ दर्शनं प्रकटितवानिति, यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशिष्यः प्रोक्तः, उत्तराध्ययनवृत्तिस्थानांगवृ 1 उर्दु बरिजिया १ मासपूरिआ २ मइपत्तिया ३ पुण्णपत्तिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तंजहा - पढमं च नागभूअं १, बीअं पुण सोमभूइअं होइ २ । अह उल्लगच्छ तइयं ३, चउत्थयं हत्थलिजंतु ४।१। पंचमगं नंदिजं, छट्टं पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायवा । २ ॥ ॥ ६५ ॥ थैरेहिंताणं सिरिगुत्तेहिंतो हारियसगोत्तेहिंतो इत्थणं चारणगणे णामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्तय कुलाई एवमाहिजंति से किं तं साहाओ ? साहाओ एवत्यादौ तु श्रीगुप्ताचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखितं, तत्वं पुनर्बहुश्रुता विदंति ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy