SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ योपघातिका मयूरी १ नकुली २ बिडाली ३ व्याघी ४ सिंही ५ उलूकी ६ श्येनी ७ संज्ञाः सप्त विद्याः शेषोपद्रवशमकं रजोहरणं च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोदृशालाभिधेन परि-1 व्राजकेन सह वादे प्रारब्धे तेन जीवाऽजीवसुखदुःखादिरूपे राशिद्वये स्थापिते-“देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरा-स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः। त्रैगुण्यं पुरुषत्रयी | त्रयमथो संध्यादि कालत्रयं, संध्यानां त्रितयं वचस्त्रयमथाऽप्यस्त्रियः संस्मृताः॥१॥” इत्यादि वदन इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहाजीवाऽजीवनोजीवेत्यादिराशित्रयं व्यवस्थापितवान् , ततश्च तद्विद्यासु स्वविद्याभिर्विजितासु तत्प्रयु-15 तां रासभीविद्या रजोहरणेन विजित्य महोत्सवपूर्वकमागत्य सर्वं वृत्तांतं गुरुभ्यो व्यज्ञपयत् , ततो गुरुभिरूचे, वत्स ! वरं चक्रे, परं जीवाऽजीवनोजीवेतिराशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददख हूँ। मिथ्यादुष्कृतं, ततः कथं तथाविधपर्षदि स्वयं तथा प्रज्ञाप्य अप्रमाणयामीति जाताहंकारेण तेन तथा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy