SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ अष्टमः कल्पसूत्रसुबोधि० क्षण: ॥२५७॥ पकत्वात् षट् , उलूकगोत्रोत्पन्नत्वेनोलूकः, ततः कर्मधारये षडुलूकः, प्राकृतत्वात् 'छलुएत्ति' अत एव । सूत्रे 'कोसियगुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् तेरासियत्ति त्रैराशिका जीवा १ जीव २ नोजीवाख्य ३ राशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वेवम् कोसियगुत्तेहिंतो तत्थ णं तेरासीया णिग्गया॥ थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थणं उत्तरबलिस्सहगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तंजहा-कोसंबिया १ सुत्तिवत्तिया २ कोडंबाणी ३ चंदनागरी ४॥थेरस्स णं अजसुहत्थिस्स वासिट्ठसगोत्तस्स श्रीवीरात्पंचशतचतुश्चत्वारिंशत्तमे (५४४) वर्षे अंतरंजिकायां पुर्यां भूतगुहव्यंतरचैत्यस्थश्रीगुप्ता-2 चार्यवंदनाय ग्रामांतरादागच्छन् रोहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्वनिमाकर्ण्य तं पटहं स्पृष्ट्वा-2 |ऽऽचार्यस्य तन्निवेद्य वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिकाभिधपरिव्राजकवि ॥२५७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy