________________
तद्यथा-स्थविरो गोदासः (१) स्थविरोऽग्निदत्तः (२) स्थविरो यज्ञदत्तः (३) स्थविरः सोमदत्तः (४) काश्यपगोत्रः । स्थविरात् गोदासात्काश्यपगोत्रात् अत्र गोदासनामको गणो निर्गतः, तस्यैताश्चतस्रः
अन्जमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिद्धसगोत्ते । थेरस्स णं अजमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरेउत्तरे(१) थेरे बलिस्सहे(२) थेरे धणड्डे(३) थेरे सिरिड्डे (४) थेरे कोडिन्ने (५) थेरे नागे (६) थेरे नागमित्ते (७) थेरे
छलए रोहगुत्ते कोसियगुत्ते णं ॥ ८॥थेरेहितोणं छलुएहिंतो रोहगुत्तेहिंतो शाखा एवमाख्यायन्ते, तद्यथा-तामलिप्तिका (१) कोटिवर्षिका (२) पुण्डूवर्द्धनिका (३) दासीखर्बटिका (१) ॥ छलए रोहगुत्त द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाख्य ६ षट् पदार्थप्ररू-13