________________
अष्टम:
कल्पमूत्र. मुबोधि०
॥२५६॥
तुंगिकायनगोत्रस्य इमौ द्वौ स्थविरौ अन्तेवासिनौ, 'अहावच्चा' न पतंति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपके वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ, अत एव 'अभिण्णाया' अभिज्ञातौ प्रसिद्धौ अभू
य ७॥१॥थेरे अथूलभद्दे ८, उज्जुमई ९ जंबुनामधिजे य १०।थेरे य दीहभद्दे, थेरे तह पंडुभद्दे य १२॥२॥थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चा अभिण्णायाओ होत्था, तंजहा-जक्खा य जक्खदिन्ना, भूया तह चेव भूयदिन्ना य। सेणा वेणा रेणा, भइणीओ थूलभद्दस्स ॥१॥ थेरस्स णं अजथूलभद्दस्स गोयमस
गुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे ता, तद्यथा-स्थविर आर्यभद्रबाहुः प्राचीनगोत्रः (१) स्थविर आर्यसंभूतिविजयो माढरगोत्रः (२) स्थविरस्यार्यभद्रबाहोः प्राचीनगोत्रस्यैते चत्वारः स्थविरा अन्तेवासिनो यथापत्याः प्रसिद्धा अभवन् ,
| ॥२५६॥