SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ है नायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः संप्रति न हूँ ज्ञायते, नामांतरेण तिरोहितानि भविष्यंतीति तत्र तद्विदः प्रमाणं, तत्र कुलं एकाचार्यसंततिर्गणस्त्वेकवाचनाचारमुनिसमुदायः, शाखास्तु एकाचार्यसंततावेव पुरुषविशेषाणां पृथक् पृथगऽन्वयाः, नाम गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तंजहा-तामलित्तिआ(१) कोडिवरिसिया (२) पोंडवद्धणिया (३) दासीखब्बडिया (४)।थेरस्सणं अज्जसंभूइविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था,तंजहा-नंदणभद्दे १ थेरे, उव शंदे २ तीसभद्दे ३ जसभद्दे ४ । थेरे असुमिणभद्दे ५, मणिभद्दे ६ पुण्णभद्दे अथवा विवक्षिताद्यपुरुषसंततिः शाखा, यथाऽस्मदीया वइरस्वामिनाम्ना वइरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथक् पृथगऽन्वयाः, यथा चांद्रकुलं, नागेंद्रकुलं, इत्यादि । तद्यथा-स्थविरस्यार्ययशोभद्रस्य ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy