________________
तमगोत्रः । स्थविरस्यार्यवज्रस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः । स्थविरस्यार्यवज्रसेनस्योत्कौशिकगोत्रस्य शिष्याश्चत्वारः स्थविरा अभूवन् स्थविर: आर्यनागिलः (१) स्थविरः आर्यपौमिलः (२) स्थविरः आर्यजयंतः (३) स्थविरः आर्यतापसः (४) । स्थविरादार्यनागिला -
चत्तारि थेरा, थेरे अञ्जनाइले (१) थेरे अजपोमिले (२) थेरे अजजयंते (३) थेरे अज्जतावसे (४) । थेराओ अजनाइलाओ अञ्जनाइला साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिला साहा निग्गया, थेराओ अञ्जजयंताओ अज्जजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहानिया, इति ॥ ६ ॥ ॥५॥ ॥ ५ ॥ ॥५॥ | दार्यनागिला शाखा निर्गता, स्थविरादार्यपौमिलादार्यपौमिला शाखा निर्गता, स्थविरादार्यजयंता| दार्यजयंती शाखा निर्गता, स्थविरादार्यतापसादार्यतापसी शाखा निर्गता, इति ॥ ६ ॥