________________
कल्पसूत्रसुबोधि०
॥२५४॥
स्थविरयोः सुस्थितसुप्रतिबुद्धयोः कौटिक काकंदिकयोर्व्याघ्रापत्यगोत्रयोः शिष्यः स्थविरः आर्य इन्द्रदिनोऽभूत् कौशिक गोत्रः । स्थविरस्यार्येन्द्रदिन्नस्य कौशिक गोत्रस्य शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौत
अजदिणे गोअमसगुत्ते । थेरस्स णं अजदिण्णस्स गोयमसगुत्तस्स अंतेवासी थेरे अजसीह गिरी जाईसरे कोसियगुत्ते । थेरस्स णं अजसीह गिरिस्स जाई सरस्स को सियगुत्तस्स अंतेवासी थेरे अजवरे गोयमसगोत्ते । थेरस्स णं अजवइरस्स गोअमसगोत्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगोत्ते । थेरस्स णं अजवइरसेणस्स उक्कोसियगोत्तस्स अंतेवासी
| मगोत्रः । स्थविरस्यार्यदिन्नस्य गौतम गोत्रस्य शिष्यः स्थविरः आर्यसिंहगिरिरभूत् जातिस्मरणवान् कौ
1
| शिकगौत्रः । स्थविरस्यार्यसिंहगिरेर्जातिस्मरणवतः कौशिकगोत्रस्य शिष्यः स्थविरः आर्यवज्रोऽभूत् गौ
अष्टमः
क्षणः
॥ ८ ॥
॥२५४॥