SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ (१२५०००००) जिनबिम्ब-पत्रिंशत्सहस्र (३६०००) जीर्णोद्धार-पंचनवतिसहस्र (९५०००) पित्तलमयप्रतिमानेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखंडामपि महीमकरोत् , [" यत्तु किरणावलीकृता सपा-18 दकोटिनवीनजिनभवनेत्युक्तं तच्चिंत्यं, अंतर्वाच्यादौ सपादलक्षेतिदर्शनात्” ] अनार्यदेशानपि साधुवे थेरस्स णं अजसुहत्थिस्स वासिद्धसगुत्तस्स अंतेवासी दुवे थेरा, सुट्टियसुप्पडिबुद्धा कोडियकाकंदगा वग्यावच्चसगुत्ता। थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं अंतेवासी थेरे अजइंददिण्णे को सियगुत्ते । थेरस्स णं अजइंददिण्णस्स कोसियगुत्तस्स अंतेवासी थेरे षभृद्वंठपुरुषप्रेषणेन साधुविहारयोग्यानकरोत् । सुट्टियसुप्पडिबुद्ध सुस्थितौ सुविहितक्रियानिष्ठौ सुप्रतिबुद्धौ सुज्ञाततत्वो इदं विशेषणं, कौटिककाकंदिकाविति तु नामनी, अन्ये तु सुस्थितसुप्रतिबुद्धौ इति नामनी, कोटिशः सूरिमंत्रजापात् काकंद्यां नगर्यां जातत्वाच्च कोटिककाकंदिकाविति विशेषणम्। AALAN
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy