SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२५३॥ साध्वीप्रभृतीनां वंदनार्थमागतानां स्वभगिनीनां सिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनाया अयोग्यस्त्वमिति स्थूलभद्रमूचिवांसः, पुनः संघाग्रहात् अथाऽन्यस्मै वाचना न देयेत्युक्त्वा सूत्रतो वाचनां । ददुः, तथा चाहुः-"केवली चरमो जंबू-खाम्यथप्रभवः प्रभुः । शय्यंभवो यशोभद्रः, संभूतिविजय-18| स्तथा ॥१॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् ।" अज्जमहागिरित्ति य आर्यमहागिरिर्जिन गोयमसगुत्ते। थेरस्स णं अजथूलभद्दस्स गोअमसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अजमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिद्धसगोत्ते।। कल्पविच्छेदेऽपि जिनकल्पतुलनामकार्षीत् , अज्जसुहत्थी यैरार्यसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षा | याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणिकसुतकोणिकसुतोदायिपट्टोदितनवनंदपट्टोद्भूतचंद्रगुप्तसु- ॥२५३॥ तबिंदुसारसुताशोकश्रीसुतकुणालपुत्रः संप्रतिनामाऽभूत् , स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपादलक्ष (१२५०००) जिनालय-सपादकोटि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy