SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ S अष्टमः क्षणः कल्पसूत्र- स्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो दृष्ट्वा च तां दिव्यरूपां चल-18 सुबोधिचित्तोऽजनि, तदनु तया नेपालदेशानायितरत्नकंबलं खाले क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच-14 ॥२५॥ “स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्कर २ कारको गुरुणा जगे ॥१॥ पुप्फफलाणं है। |च रसं, सुराण मंसाण महिलयाणं च । जाणंता जे विरया, ते दुक्करकारए वंदे ॥ २॥” कोशाऽपि तत्प्रतिबोधिता सती खकामिनं पुंखार्पितबाणैर्दूरस्थानलंब्यानयनगर्वितं रथकारं सर्षपराशिस्थसूच्यग्रस्थपुष्पोपरि नृत्यंती प्राह-"न दुक्करं अंबयलंबितोडणं, न दुक्करं सरिसवणच्चियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥३॥" कवयोऽपि-"गिरौ गुहायां विजने वनांतरे, वासं श्रयंतो वशिनः सहस्रशः॥ हम्र्येऽतिरम्ये युवतीजनांतिके, वशी स एकः शकटालनंदनः ॥४॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्ध-ऋछन्नो न खद्गाग्रकृतप्रचारः |॥२५२॥ कृष्णाहिरंधेऽप्युषितो न दष्टो, नाक्तोंजनागारनिवास्यहो ! यः ॥५॥ ASASARAS RUSTRASSE *NAASIPAREIGORA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy