________________
%%
स्वर्गमगादिति प्रभवप्रभुखरूपम् ॥ ३ ॥ तदनु श्रीशय्यंभवोऽपि साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान्, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या | (९८) वर्षेः स्वर्जगाम इति ॥ ४ ॥ श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसंभूतिविजयाख्यौ शिष्यौ खपदे न्यस्य स्वर्लोकमलंचके ॥ ५ ॥
संखित्तवायणाए अज्जजसमद्दाओ अग्गओ एवं थेरावली भणिया, तंजहा- थेरस्स णं अज्ञ्जजसभद्दस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा, थेरे अज संभूइविजए माढरसगुत्ते, थेरे अज्जभद्दबाहू पाईणसगुत्ते । थेरस्सणं अज्जसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभद्दे अतः परं प्रथमं संक्षिप्तवाचनया स्थविरावलीमाह संखित्तवायणाए अज्जजसभद्दाओ इत्यादितः अज्जतावसी साहा णिग्गया इतिपर्यंतं, व्याख्या - संक्षिप्तवाचनया आर्ययशोभद्रादग्रत एवं स्थविरा -