SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र. सुबोधि० ॥२५० ॥ केवलोत्पत्तिः 'पुलाएत्ति' पुलाकलब्धिर्यया चक्रवर्त्तिसैन्यमपि चूर्णीकर्तुं प्रभुः स्यात् 'आहारगत्ति' आ| हारकशरीरलब्धिः 'खवगत्ति' क्षपकश्रेणिः 'उवसमत्ति' उपशमश्रेणिः 'कप्पत्ति' जिनकल्पः 'संजमति - अत्ति संयमत्रिकं परिहारविशुद्धिक १ सूक्ष्मसंपराय २ यथाख्यातचारित्रलक्षणं ३, अत्रापि कविः - “लोकोत्तरं हि सौभाग्यं, जंबूखामिमहामुनेः । अद्यापि यं पतिं प्राप्य, शिवश्रीर्नान्यमिच्छति ! ॥ ३ ॥ वच्छगोत्ते । थेरस्स णं अजसिजंभवस्स मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगोते ॥ ५ ॥ अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थं गणे संघे च उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यंभवभट्टो ददृशे, ततस्तत्र गत्वा साधुभ्यां "अहोकष्टमहोकष्टं तत्त्वं न ज्ञायते परम् ” इति वचः श्रावितः खड्गभापित स्वगुरुब्राह्मणदर्शितायाः यज्ञस्तंभाधःस्थश्रीशांतिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः प्रव्रजितः, तदनु श्रीप्रभवः श्रीशय्यंभवं खपदे न्यस्य अष्टमः क्षणः ॥ ८ ॥ ॥२५०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy