________________
ननीखजनकजननीभिः सह स्वयं पंचशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रबजितः, क्रमात्केवली भूत्वा षोडश वर्षाणि गृहस्थत्वे, विंशतिः छाद्मस्थ्ये, चतुश्चत्वारिंशत्केवलित्वे, अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं स्वपदे संस्थाप्य सिद्धिं गतः, अत्र कविः-"जंबूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून् , चौरानपि चकार यः ॥ १॥ प्रभवोऽपि प्रभुर्जी-13
कासवगोत्तस्स अजप्पभवे थेरे अंतेवासी कच्चायणसगोत्ते । थेरस्स णं ।
अज्जप्पभवस्स कच्चायणसगोत्तस्स अजसिजंभवे थेरे अंतेवासी मणगपिया । है या-चौर्येण हरता धनम् । लेभेऽनाचौर्यहरं, रत्नत्रितयमद्भुतम् ॥२॥” तत्र “वारसवरिसेहिं गो
अमु, सिद्धो वीराओ वीसहिं सुहमो । चउसट्ठिए जंबू, वुच्छिण्णा तत्थ दस ठाणा ॥१॥ मण १ परमोहि २ पुलाए३, आहारग ४ खवग ५ उवसमे ६ कप्पे ७। संजमतिअ ८ केवल ९ सि-ज्झणा य १० जंबुम्मि वुच्छिण्णा ॥२॥ मणत्ति' मनःपर्यायज्ञानं 'परमोहित्ति' परमावधिः यस्मिन्नुत्पन्ने मुहूर्तांतः।
SARRERAARS