SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२४९॥ SHRASACAR कुल्लागसन्निवेशे धम्मिल्लविप्रस्य भार्या भदिला, तयोः सुतश्चतुर्दशविद्यापात्रं पंचाशद्वर्षान्ते प्रत्र-1 जितस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणावादशवर्षान्ते जन्मतो द्विनवतिवर्षान्ते च केवलं, ततोऽष्टौ । वर्षाणि केवलित्वं परिपाल्य शतवर्षायुजंबूस्वामिनं खपदे संस्थाप्य शिवं गतः ॥१॥ श्रीजंबूखामिखरूपं चेदं- राजगृहे ऋषभदत्तधारिण्योः पुत्रः पंचमवर्गादागतो जंबूनामा श्रीसुधर्म अग्गिवेसायणगोत्ते णं । थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगोत्तस्स अजजंबूणामे थेरे अंतेवासी कासवगोत्ते । थेरस्स णं अजजंबूणामस्स खामिसमीपे धर्मश्रवणपुरःसरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोदृढाग्रहवशादष्टौ कन्याः परिणीतः, परं न तासां सस्नेहाभिर्वाग्भिामोहितः, यतः-"सम्यक्त्वशीलतुंबाभ्यां, भवाब्धिस्तीर्यते सुखम् । ते । दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं ब्रुडेत् ? ॥१॥” ततो रात्रौ ताः प्रतिबोधयश्चौर्यार्थमागतं चतुःशत-| ॥२४९॥ नवनवति (४९९) चौरपरिकरितं प्रभवमपि प्राबोधयत् , ततः प्रातः पंचशतचौरप्रियाष्टकतजनकज RIA सरकार
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy