________________
च अप्पणोत्ति आत्मनः खाभाविकेन मतिपूर्वकेन बुद्धिविज्ञानेन तत्र अनागतकालविषया मतिः, वर्तमानकालविषया बुद्धिः, विज्ञानं चातीतानागतवस्तुविषयं । ततस्तेषां स्वप्नानां अत्थुग्गहंति अर्थनिश्चयं करोति तं कृत्वा देवानंदां ब्राह्मणीं एवं अवादीत् । किं तदित्याह । 'उरालाणमित्यादि' उदारास्त्वया
अप्पणो साहाविएणं मइपुवएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ अत्युग्गहं करिता देवानंदं माहणीं एवं वयासी । उरालाणं तुमे देवापिए ! सुमिणा दिट्ठा कल्लाणाणं सिवा धन्ना-मंगल्ला-सस्सिरीयाआरुग्ग-तुट्ठि- दीहाउ-कल्ला - मंगल्लकारगाणं तुमे देवाणुप्पिए ! सुमिणा
| देवानुप्रिये ! स्वप्ना दृष्टाः 'कल्लाणेत्यादि' प्राग्वत् आरुग्गत्ति आरोग्यं नीरोगत्वं तुट्टित्ति तुष्टिः संतोषः दीहाउति दीर्घायुश्चिरंजीवित्वं कल्लाणत्ति कल्याणं उपद्रवाभावः मंगलत्ति मंगलं वांछितावाप्तिः एतेषां