SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रथमः कल्पसूत्रसुबोधि० क्षण: ॥१८॥ ॥१ ॥ एएसिणं एतेषां देवानुप्रिय! चतुर्दशानां महास्वप्नांना के मण्णेत्ति मन्ये विचारयामि कः कल्याणकारी फलवृत्तिविशेषोभविष्यति? तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादिः ॥८॥ तएणति ततः स ऋषभदत्तो । गय-जाव सिहिं च १॥७॥एएसिणं देवाणुप्पिआ! ओरालाणं जाव चउद्दसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥८॥ तएणं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुचा निसम्म हट्ठ-तुट्ठ-जाव हियए धाराहयकयंबपुप्फगंपिव समुस्ससिअरो. मकूवे सुमिणुग्गहं करेइ करित्ता ईहं अणुप्पविसइ ईहं अणुप्पविसित्ता ब्राह्मणो देवानंदाया ब्राह्मण्या अंतिके पार्श्वे एतं अर्थ श्रुत्वा कर्णाभ्यां निशम्य चेतसा अवधार्य P॥१८॥ हटेत्यादि प्रागवत् । सुमिणुग्गर्हति खानधारणं करोति तत्कृत्वा च ईहां अर्थविचारणां प्रविशति तां कृत्वा है kes ASKARA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy