________________
प्रथमः
कल्पसूत्रसुबोधि०
क्षण:
॥१८॥
॥१
॥
एएसिणं एतेषां देवानुप्रिय! चतुर्दशानां महास्वप्नांना के मण्णेत्ति मन्ये विचारयामि कः कल्याणकारी फलवृत्तिविशेषोभविष्यति? तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादिः ॥८॥ तएणति ततः स ऋषभदत्तो ।
गय-जाव सिहिं च १॥७॥एएसिणं देवाणुप्पिआ! ओरालाणं जाव चउद्दसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥८॥ तएणं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुचा निसम्म हट्ठ-तुट्ठ-जाव हियए धाराहयकयंबपुप्फगंपिव समुस्ससिअरो.
मकूवे सुमिणुग्गहं करेइ करित्ता ईहं अणुप्पविसइ ईहं अणुप्पविसित्ता ब्राह्मणो देवानंदाया ब्राह्मण्या अंतिके पार्श्वे एतं अर्थ श्रुत्वा कर्णाभ्यां निशम्य चेतसा अवधार्य
P॥१८॥ हटेत्यादि प्रागवत् । सुमिणुग्गर्हति खानधारणं करोति तत्कृत्वा च ईहां अर्थविचारणां प्रविशति तां कृत्वा है
kes ASKARA