________________
आश्वस्ता श्रमापनयनेन वीसत्यत्ति विश्वस्ता क्षोभाभावेन अत एव सुहासणवरगयत्ति सुखेन आस| नवरं प्राप्ता 'करयलपरिग्गहिअमित्यादि' करतलाभ्यां परिगृहीतं कृतं, दश नखाः समुदिता यत्र तं सिर
वीसत्था सुहासणवरगया करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ ५ ॥ एवं खलु अहं देवाणुप्पि ! अज्ज सय णिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥ ६ ॥ तं जहा |
सावत्तंति शिरसि आवर्तः प्रदक्षिणभ्रमणं यस्य एवं विधं अंजलिं मस्तके कृत्वा देवानंदा एवं वयासित्ति अवादीत् ॥ ५ ॥ किं तदित्याह । एवं खल्वित्यादि सिहिं चेति यावत्प्राग्वत् ॥ ६-७ ॥ १ एवंखलु वाक्योपन्यासे देवानांप्रिय ! सुभग ! । यद्वा देवानपि अनुरूपं प्रीणयति यः स तथा तत्संबोधनं ' देवानुप्रिय' ! |