________________
करूपमूत्र.
वस्तूनां कारकास्त्वया खमा दृष्टाः तंजहा तद्यथा अत्थलाभो देवाणुप्पिए इत्यादीनि सुगमानि, एवं प्रथमः मनोनिखलु स्वं देवानुप्रिये ! णवण्हं मासाणंति नवसु मासेषु बहुप्रतिपूर्णेषु अद्धट्ठमाणत्ति साईसप्ताहोरा- क्षणः ॥१९॥
त्राधिकेषु अतीतेषु एतादृशं दारकं पुत्रं पयाहिसित्ति प्रजनिष्यसीति संबंधः । किंविशिष्टं दारक ? ॥१॥
दिदा । तं जहा। अत्थलाभो देवाणुप्पिए ! भोगलाभी देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए! सुक्खलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए! णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणराइंदियाणं विइक्वंताणं
सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरीरं लक्खणवंजणगुणोववेयं सुकुमालेत्यादि-सुकुमालं पाणिपादं यस्यैवंविधं, पुनः किंवि० ? अहीणत्ति अहीनानि लक्षणोपेतानि ॥१९॥ पडिपुण्णत्ति खरूपेण प्रतिपूर्णानि पंचेंद्रियाणि यत्र तादृशं शरीरं यस्य स तथा तं । तथा लक्खण-18 वंजणगुणोववेयंति लक्षणानि व्यंजनानि तेषां गुणास्तैरुपेतस्तं । तत्र लक्षणानि छत्रचामरादीनि |