________________
क्षया, तत्र मंडितस्य पिता धनदेवो मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन्पत्यौ
दुसगुत्ते णं अडुट्टाई समणसयाइं (३५०) वाएइ, थेरे मोरियपुत्ते कासवगुत्ते णं अडुट्ठाई समणसयाई (३५०) वाएइ, थेरे अकंपिए गोयमसगोत्ते णं, थेरे अयलभाया हारियायणगोत्ते णं, ते दुण्णिवि थेरा तिण्णि तिण्णि समणसयाइं (३००) वाइंति, थेरे मेयजे, थेरे पभासे, दुण्णिवि थेरा कोडिन्नगोत्ते णं तिण्णि तिण्णि समणसयाइं (३००) वाइंति, से तेणद्वेणं अजो! एवं वुच्चइ, समणस्स भगवओ महावीरस्स
णव गणा, इक्कारस गणहरा होत्था ॥ ३ ॥ सवे एए समणस्स मृते द्वितीयपतिवरणमिति वृद्धाः॥३॥ सवे एए समणस्स इत्यादितः णिरवच्चा वुच्छिण्णा इति पर्यतं,