________________
कल्पसूत्र
अष्टमः
सुबोधि०
क्षण:
॥२४७॥
इत्यादितः इक्कारसगणहरा होत्था इति पर्यंतं, तत्र अकंपिताचलभ्रात्रोरेकैव वाचना जाता, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं "नव गणा एकादश गणधराः” इति, यस्मात् एकवाचनिको यतिसमु
भगवओ महावीरस्स जितु इंदभूई अणगारे गोयमसगोत्ते णं पंच समणसयाई (५००)वाएइ,मज्झिमए अग्गिभूई अणगारे गोयमसगोत्तेणं पंच समणसयाइं (५००) वाएइ, कणीयसे अणगारे वाउभूई गोयमसगोत्ते णं पंच समणसयाइं (५००) वाएइ, थेरे अजवियत्ते भारदायगोते णं पंच समणसयाइं (५००) वाएइ, थेरे अजसुहम्मे अग्गिवे
सायणगोत्ते णं पंच समणसयाइं (५००) वाएइ, थेरे मंडियपुत्ते वासिदायो गण इति, अत्र मंडितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथग्जनकापे