SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ करूप. ४२ ॥ अथाष्टमः क्षणः ॥ ॥ अथगणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरावलीमाह । तेणं कालेणं इत्यादितः होत्था | इति पर्यंतं सुगमम् ॥ १ ॥ सेकेणट्टेणं इत्यादितः होत्था इति यावत्, तत्र सेकेणट्टेणं हेभदंत ! ते काणं तेणं समएणं समणस्स भगवओ महावीरस्स णव गणा, इक्कारस गणहरा होत्था ॥ १ ॥ से केणट्टेणं भंते! एवं बुच्चइ ? समणस्सणं भगवओ महावीरस्स णव गणा, इक्कारस गणहरा होत्था ॥ ॥ समणस्स तत्केन अर्थेन यत् श्रीवीरस्य नव गणा एकादश गणधरा इति, अन्येषां तु " जावइया जस्स गणा, तावइया चैव गणहरा तस्स” इतिप्रसिद्धत्वात् इति शिष्येण प्रश्ने कृते आचार्य आह ॥२॥ समणस्स "
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy