SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र अष्टमः क्षण: ॥२४८॥ ॥ ८ ॥ तत्र इंद्रभूत्यादयः सर्वेऽपि एते गणधरा द्वादशांगिनः आचारांगादिदृष्टिवादांतश्रुतवंतः, खयं तत्प्रसुबोधि०णयनात् , चउद्दसपुविणो चतुर्दशपूर्विणः द्वादशांगित्वे उक्ते चतुर्दशपूर्वित्वं आगतमेव तथापि पूर्वाणां प्राधान्यख्यापनार्थ इदं विशेषणं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् महाप्रमाणत्वात् अनेकविद्या-MIDO भगवओ महावीरस्स इक्कारस गणहरा दुवालसंगिणो चउद्दसपुषिणो सम्मत्तगणिपिडगधारगा रायगिहे णगरे मासिएणं भत्तेणं अपाणएणं का लगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई, थेरे अजसुहम्मे, सिद्धिं गए मंत्रमयत्वाच्च, अत एव सम्मत्तगणिपिडगधारगा गणोऽस्यास्ति इति गणी भावाचार्यस्तस्य पिटकमिव । रत्नकरंडकमिव गणिपिटकं द्वादशांगी, समस्तं यद्गणिपिटकं तस्य धारकाः राजगृहे नगरे अपानकेन है ॥२४८॥ मासिकेन भत्तेणं भक्तेन भक्तप्रत्याख्यानेन पादपोपगमनानशनेन मोक्षं गताः, तत्र नव गणधराः *** SECRECORMUSALAMA **
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy