________________
कल्पसूत्र
अष्टमः
क्षण:
॥२४८॥
॥
८
॥
तत्र इंद्रभूत्यादयः सर्वेऽपि एते गणधरा द्वादशांगिनः आचारांगादिदृष्टिवादांतश्रुतवंतः, खयं तत्प्रसुबोधि०णयनात् , चउद्दसपुविणो चतुर्दशपूर्विणः द्वादशांगित्वे उक्ते चतुर्दशपूर्वित्वं आगतमेव तथापि पूर्वाणां
प्राधान्यख्यापनार्थ इदं विशेषणं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् महाप्रमाणत्वात् अनेकविद्या-MIDO
भगवओ महावीरस्स इक्कारस गणहरा दुवालसंगिणो चउद्दसपुषिणो सम्मत्तगणिपिडगधारगा रायगिहे णगरे मासिएणं भत्तेणं अपाणएणं का
लगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई, थेरे अजसुहम्मे, सिद्धिं गए मंत्रमयत्वाच्च, अत एव सम्मत्तगणिपिडगधारगा गणोऽस्यास्ति इति गणी भावाचार्यस्तस्य पिटकमिव । रत्नकरंडकमिव गणिपिटकं द्वादशांगी, समस्तं यद्गणिपिटकं तस्य धारकाः राजगृहे नगरे अपानकेन है ॥२४८॥ मासिकेन भत्तेणं भक्तेन भक्तप्रत्याख्यानेन पादपोपगमनानशनेन मोक्षं गताः, तत्र नव गणधराः
***
SECRECORMUSALAMA
**